Declension table of ?bandhanāgāra

Deva

NeuterSingularDualPlural
Nominativebandhanāgāram bandhanāgāre bandhanāgārāṇi
Vocativebandhanāgāra bandhanāgāre bandhanāgārāṇi
Accusativebandhanāgāram bandhanāgāre bandhanāgārāṇi
Instrumentalbandhanāgāreṇa bandhanāgārābhyām bandhanāgāraiḥ
Dativebandhanāgārāya bandhanāgārābhyām bandhanāgārebhyaḥ
Ablativebandhanāgārāt bandhanāgārābhyām bandhanāgārebhyaḥ
Genitivebandhanāgārasya bandhanāgārayoḥ bandhanāgārāṇām
Locativebandhanāgāre bandhanāgārayoḥ bandhanāgāreṣu

Compound bandhanāgāra -

Adverb -bandhanāgāram -bandhanāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria