Declension table of ?balopaviṣṭa

Deva

MasculineSingularDualPlural
Nominativebalopaviṣṭaḥ balopaviṣṭau balopaviṣṭāḥ
Vocativebalopaviṣṭa balopaviṣṭau balopaviṣṭāḥ
Accusativebalopaviṣṭam balopaviṣṭau balopaviṣṭān
Instrumentalbalopaviṣṭena balopaviṣṭābhyām balopaviṣṭaiḥ balopaviṣṭebhiḥ
Dativebalopaviṣṭāya balopaviṣṭābhyām balopaviṣṭebhyaḥ
Ablativebalopaviṣṭāt balopaviṣṭābhyām balopaviṣṭebhyaḥ
Genitivebalopaviṣṭasya balopaviṣṭayoḥ balopaviṣṭānām
Locativebalopaviṣṭe balopaviṣṭayoḥ balopaviṣṭeṣu

Compound balopaviṣṭa -

Adverb -balopaviṣṭam -balopaviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria