Declension table of ?balivyākulā

Deva

FeminineSingularDualPlural
Nominativebalivyākulā balivyākule balivyākulāḥ
Vocativebalivyākule balivyākule balivyākulāḥ
Accusativebalivyākulām balivyākule balivyākulāḥ
Instrumentalbalivyākulayā balivyākulābhyām balivyākulābhiḥ
Dativebalivyākulāyai balivyākulābhyām balivyākulābhyaḥ
Ablativebalivyākulāyāḥ balivyākulābhyām balivyākulābhyaḥ
Genitivebalivyākulāyāḥ balivyākulayoḥ balivyākulānām
Locativebalivyākulāyām balivyākulayoḥ balivyākulāsu

Adverb -balivyākulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria