Declension table of ?balipratigrāhaka

Deva

MasculineSingularDualPlural
Nominativebalipratigrāhakaḥ balipratigrāhakau balipratigrāhakāḥ
Vocativebalipratigrāhaka balipratigrāhakau balipratigrāhakāḥ
Accusativebalipratigrāhakam balipratigrāhakau balipratigrāhakān
Instrumentalbalipratigrāhakeṇa balipratigrāhakābhyām balipratigrāhakaiḥ balipratigrāhakebhiḥ
Dativebalipratigrāhakāya balipratigrāhakābhyām balipratigrāhakebhyaḥ
Ablativebalipratigrāhakāt balipratigrāhakābhyām balipratigrāhakebhyaḥ
Genitivebalipratigrāhakasya balipratigrāhakayoḥ balipratigrāhakāṇām
Locativebalipratigrāhake balipratigrāhakayoḥ balipratigrāhakeṣu

Compound balipratigrāhaka -

Adverb -balipratigrāhakam -balipratigrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria