Declension table of ?baliṣaḍbhāga

Deva

MasculineSingularDualPlural
Nominativebaliṣaḍbhāgaḥ baliṣaḍbhāgau baliṣaḍbhāgāḥ
Vocativebaliṣaḍbhāga baliṣaḍbhāgau baliṣaḍbhāgāḥ
Accusativebaliṣaḍbhāgam baliṣaḍbhāgau baliṣaḍbhāgān
Instrumentalbaliṣaḍbhāgena baliṣaḍbhāgābhyām baliṣaḍbhāgaiḥ baliṣaḍbhāgebhiḥ
Dativebaliṣaḍbhāgāya baliṣaḍbhāgābhyām baliṣaḍbhāgebhyaḥ
Ablativebaliṣaḍbhāgāt baliṣaḍbhāgābhyām baliṣaḍbhāgebhyaḥ
Genitivebaliṣaḍbhāgasya baliṣaḍbhāgayoḥ baliṣaḍbhāgānām
Locativebaliṣaḍbhāge baliṣaḍbhāgayoḥ baliṣaḍbhāgeṣu

Compound baliṣaḍbhāga -

Adverb -baliṣaḍbhāgam -baliṣaḍbhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria