Declension table of ?balavīryaparākrama

Deva

MasculineSingularDualPlural
Nominativebalavīryaparākramaḥ balavīryaparākramau balavīryaparākramāḥ
Vocativebalavīryaparākrama balavīryaparākramau balavīryaparākramāḥ
Accusativebalavīryaparākramam balavīryaparākramau balavīryaparākramān
Instrumentalbalavīryaparākrameṇa balavīryaparākramābhyām balavīryaparākramaiḥ balavīryaparākramebhiḥ
Dativebalavīryaparākramāya balavīryaparākramābhyām balavīryaparākramebhyaḥ
Ablativebalavīryaparākramāt balavīryaparākramābhyām balavīryaparākramebhyaḥ
Genitivebalavīryaparākramasya balavīryaparākramayoḥ balavīryaparākramāṇām
Locativebalavīryaparākrame balavīryaparākramayoḥ balavīryaparākrameṣu

Compound balavīryaparākrama -

Adverb -balavīryaparākramam -balavīryaparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria