Declension table of ?balavayasanasaṅkulā

Deva

FeminineSingularDualPlural
Nominativebalavayasanasaṅkulā balavayasanasaṅkule balavayasanasaṅkulāḥ
Vocativebalavayasanasaṅkule balavayasanasaṅkule balavayasanasaṅkulāḥ
Accusativebalavayasanasaṅkulām balavayasanasaṅkule balavayasanasaṅkulāḥ
Instrumentalbalavayasanasaṅkulayā balavayasanasaṅkulābhyām balavayasanasaṅkulābhiḥ
Dativebalavayasanasaṅkulāyai balavayasanasaṅkulābhyām balavayasanasaṅkulābhyaḥ
Ablativebalavayasanasaṅkulāyāḥ balavayasanasaṅkulābhyām balavayasanasaṅkulābhyaḥ
Genitivebalavayasanasaṅkulāyāḥ balavayasanasaṅkulayoḥ balavayasanasaṅkulānām
Locativebalavayasanasaṅkulāyām balavayasanasaṅkulayoḥ balavayasanasaṅkulāsu

Adverb -balavayasanasaṅkulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria