Declension table of ?balavayasanasaṅkula

Deva

MasculineSingularDualPlural
Nominativebalavayasanasaṅkulaḥ balavayasanasaṅkulau balavayasanasaṅkulāḥ
Vocativebalavayasanasaṅkula balavayasanasaṅkulau balavayasanasaṅkulāḥ
Accusativebalavayasanasaṅkulam balavayasanasaṅkulau balavayasanasaṅkulān
Instrumentalbalavayasanasaṅkulena balavayasanasaṅkulābhyām balavayasanasaṅkulaiḥ balavayasanasaṅkulebhiḥ
Dativebalavayasanasaṅkulāya balavayasanasaṅkulābhyām balavayasanasaṅkulebhyaḥ
Ablativebalavayasanasaṅkulāt balavayasanasaṅkulābhyām balavayasanasaṅkulebhyaḥ
Genitivebalavayasanasaṅkulasya balavayasanasaṅkulayoḥ balavayasanasaṅkulānām
Locativebalavayasanasaṅkule balavayasanasaṅkulayoḥ balavayasanasaṅkuleṣu

Compound balavayasanasaṅkula -

Adverb -balavayasanasaṅkulam -balavayasanasaṅkulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria