Declension table of ?balarāmapañcānana

Deva

MasculineSingularDualPlural
Nominativebalarāmapañcānanaḥ balarāmapañcānanau balarāmapañcānanāḥ
Vocativebalarāmapañcānana balarāmapañcānanau balarāmapañcānanāḥ
Accusativebalarāmapañcānanam balarāmapañcānanau balarāmapañcānanān
Instrumentalbalarāmapañcānanena balarāmapañcānanābhyām balarāmapañcānanaiḥ balarāmapañcānanebhiḥ
Dativebalarāmapañcānanāya balarāmapañcānanābhyām balarāmapañcānanebhyaḥ
Ablativebalarāmapañcānanāt balarāmapañcānanābhyām balarāmapañcānanebhyaḥ
Genitivebalarāmapañcānanasya balarāmapañcānanayoḥ balarāmapañcānanānām
Locativebalarāmapañcānane balarāmapañcānanayoḥ balarāmapañcānaneṣu

Compound balarāmapañcānana -

Adverb -balarāmapañcānanam -balarāmapañcānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria