Declension table of ?balakṣa

Deva

NeuterSingularDualPlural
Nominativebalakṣam balakṣe balakṣāṇi
Vocativebalakṣa balakṣe balakṣāṇi
Accusativebalakṣam balakṣe balakṣāṇi
Instrumentalbalakṣeṇa balakṣābhyām balakṣaiḥ
Dativebalakṣāya balakṣābhyām balakṣebhyaḥ
Ablativebalakṣāt balakṣābhyām balakṣebhyaḥ
Genitivebalakṣasya balakṣayoḥ balakṣāṇām
Locativebalakṣe balakṣayoḥ balakṣeṣu

Compound balakṣa -

Adverb -balakṣam -balakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria