Declension table of ?baladībhūta

Deva

MasculineSingularDualPlural
Nominativebaladībhūtaḥ baladībhūtau baladībhūtāḥ
Vocativebaladībhūta baladībhūtau baladībhūtāḥ
Accusativebaladībhūtam baladībhūtau baladībhūtān
Instrumentalbaladībhūtena baladībhūtābhyām baladībhūtaiḥ baladībhūtebhiḥ
Dativebaladībhūtāya baladībhūtābhyām baladībhūtebhyaḥ
Ablativebaladībhūtāt baladībhūtābhyām baladībhūtebhyaḥ
Genitivebaladībhūtasya baladībhūtayoḥ baladībhūtānām
Locativebaladībhūte baladībhūtayoḥ baladībhūteṣu

Compound baladībhūta -

Adverb -baladībhūtam -baladībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria