Declension table of ?baladāvan

Deva

NeuterSingularDualPlural
Nominativebaladāva baladāvnī baladāvanī baladāvāni
Vocativebaladāvan baladāva baladāvnī baladāvanī baladāvāni
Accusativebaladāva baladāvnī baladāvanī baladāvāni
Instrumentalbaladāvnā baladāvabhyām baladāvabhiḥ
Dativebaladāvne baladāvabhyām baladāvabhyaḥ
Ablativebaladāvnaḥ baladāvabhyām baladāvabhyaḥ
Genitivebaladāvnaḥ baladāvnoḥ baladāvnām
Locativebaladāvni baladāvani baladāvnoḥ baladāvasu

Compound baladāva -

Adverb -baladāva -baladāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria