Declension table of ?balāsakṣayakarā

Deva

FeminineSingularDualPlural
Nominativebalāsakṣayakarā balāsakṣayakare balāsakṣayakarāḥ
Vocativebalāsakṣayakare balāsakṣayakare balāsakṣayakarāḥ
Accusativebalāsakṣayakarām balāsakṣayakare balāsakṣayakarāḥ
Instrumentalbalāsakṣayakarayā balāsakṣayakarābhyām balāsakṣayakarābhiḥ
Dativebalāsakṣayakarāyai balāsakṣayakarābhyām balāsakṣayakarābhyaḥ
Ablativebalāsakṣayakarāyāḥ balāsakṣayakarābhyām balāsakṣayakarābhyaḥ
Genitivebalāsakṣayakarāyāḥ balāsakṣayakarayoḥ balāsakṣayakarāṇām
Locativebalāsakṣayakarāyām balāsakṣayakarayoḥ balāsakṣayakarāsu

Adverb -balāsakṣayakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria