Declension table of ?balāhvakanda

Deva

MasculineSingularDualPlural
Nominativebalāhvakandaḥ balāhvakandau balāhvakandāḥ
Vocativebalāhvakanda balāhvakandau balāhvakandāḥ
Accusativebalāhvakandam balāhvakandau balāhvakandān
Instrumentalbalāhvakandena balāhvakandābhyām balāhvakandaiḥ balāhvakandebhiḥ
Dativebalāhvakandāya balāhvakandābhyām balāhvakandebhyaḥ
Ablativebalāhvakandāt balāhvakandābhyām balāhvakandebhyaḥ
Genitivebalāhvakandasya balāhvakandayoḥ balāhvakandānām
Locativebalāhvakande balāhvakandayoḥ balāhvakandeṣu

Compound balāhvakanda -

Adverb -balāhvakandam -balāhvakandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria