Declension table of ?balādhikaraṇa

Deva

NeuterSingularDualPlural
Nominativebalādhikaraṇam balādhikaraṇe balādhikaraṇāni
Vocativebalādhikaraṇa balādhikaraṇe balādhikaraṇāni
Accusativebalādhikaraṇam balādhikaraṇe balādhikaraṇāni
Instrumentalbalādhikaraṇena balādhikaraṇābhyām balādhikaraṇaiḥ
Dativebalādhikaraṇāya balādhikaraṇābhyām balādhikaraṇebhyaḥ
Ablativebalādhikaraṇāt balādhikaraṇābhyām balādhikaraṇebhyaḥ
Genitivebalādhikaraṇasya balādhikaraṇayoḥ balādhikaraṇānām
Locativebalādhikaraṇe balādhikaraṇayoḥ balādhikaraṇeṣu

Compound balādhikaraṇa -

Adverb -balādhikaraṇam -balādhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria