Declension table of ?balādhika

Deva

NeuterSingularDualPlural
Nominativebalādhikam balādhike balādhikāni
Vocativebalādhika balādhike balādhikāni
Accusativebalādhikam balādhike balādhikāni
Instrumentalbalādhikena balādhikābhyām balādhikaiḥ
Dativebalādhikāya balādhikābhyām balādhikebhyaḥ
Ablativebalādhikāt balādhikābhyām balādhikebhyaḥ
Genitivebalādhikasya balādhikayoḥ balādhikānām
Locativebalādhike balādhikayoḥ balādhikeṣu

Compound balādhika -

Adverb -balādhikam -balādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria