Declension table of ?bakavadha

Deva

MasculineSingularDualPlural
Nominativebakavadhaḥ bakavadhau bakavadhāḥ
Vocativebakavadha bakavadhau bakavadhāḥ
Accusativebakavadham bakavadhau bakavadhān
Instrumentalbakavadhena bakavadhābhyām bakavadhaiḥ bakavadhebhiḥ
Dativebakavadhāya bakavadhābhyām bakavadhebhyaḥ
Ablativebakavadhāt bakavadhābhyām bakavadhebhyaḥ
Genitivebakavadhasya bakavadhayoḥ bakavadhānām
Locativebakavadhe bakavadhayoḥ bakavadheṣu

Compound bakavadha -

Adverb -bakavadham -bakavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria