Declension table of ?bailvavanaka

Deva

MasculineSingularDualPlural
Nominativebailvavanakaḥ bailvavanakau bailvavanakāḥ
Vocativebailvavanaka bailvavanakau bailvavanakāḥ
Accusativebailvavanakam bailvavanakau bailvavanakān
Instrumentalbailvavanakena bailvavanakābhyām bailvavanakaiḥ bailvavanakebhiḥ
Dativebailvavanakāya bailvavanakābhyām bailvavanakebhyaḥ
Ablativebailvavanakāt bailvavanakābhyām bailvavanakebhyaḥ
Genitivebailvavanakasya bailvavanakayoḥ bailvavanakānām
Locativebailvavanake bailvavanakayoḥ bailvavanakeṣu

Compound bailvavanaka -

Adverb -bailvavanakam -bailvavanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria