Declension table of ?bailāyana

Deva

NeuterSingularDualPlural
Nominativebailāyanam bailāyane bailāyanāni
Vocativebailāyana bailāyane bailāyanāni
Accusativebailāyanam bailāyane bailāyanāni
Instrumentalbailāyanena bailāyanābhyām bailāyanaiḥ
Dativebailāyanāya bailāyanābhyām bailāyanebhyaḥ
Ablativebailāyanāt bailāyanābhyām bailāyanebhyaḥ
Genitivebailāyanasya bailāyanayoḥ bailāyanānām
Locativebailāyane bailāyanayoḥ bailāyaneṣu

Compound bailāyana -

Adverb -bailāyanam -bailāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria