Declension table of ?bailāyana

Deva

MasculineSingularDualPlural
Nominativebailāyanaḥ bailāyanau bailāyanāḥ
Vocativebailāyana bailāyanau bailāyanāḥ
Accusativebailāyanam bailāyanau bailāyanān
Instrumentalbailāyanena bailāyanābhyām bailāyanaiḥ bailāyanebhiḥ
Dativebailāyanāya bailāyanābhyām bailāyanebhyaḥ
Ablativebailāyanāt bailāyanābhyām bailāyanebhyaḥ
Genitivebailāyanasya bailāyanayoḥ bailāyanānām
Locativebailāyane bailāyanayoḥ bailāyaneṣu

Compound bailāyana -

Adverb -bailāyanam -bailāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria