Declension table of ?baiḍālikarṇikantha

Deva

NeuterSingularDualPlural
Nominativebaiḍālikarṇikantham baiḍālikarṇikanthe baiḍālikarṇikanthāni
Vocativebaiḍālikarṇikantha baiḍālikarṇikanthe baiḍālikarṇikanthāni
Accusativebaiḍālikarṇikantham baiḍālikarṇikanthe baiḍālikarṇikanthāni
Instrumentalbaiḍālikarṇikanthena baiḍālikarṇikanthābhyām baiḍālikarṇikanthaiḥ
Dativebaiḍālikarṇikanthāya baiḍālikarṇikanthābhyām baiḍālikarṇikanthebhyaḥ
Ablativebaiḍālikarṇikanthāt baiḍālikarṇikanthābhyām baiḍālikarṇikanthebhyaḥ
Genitivebaiḍālikarṇikanthasya baiḍālikarṇikanthayoḥ baiḍālikarṇikanthānām
Locativebaiḍālikarṇikanthe baiḍālikarṇikanthayoḥ baiḍālikarṇikantheṣu

Compound baiḍālikarṇikantha -

Adverb -baiḍālikarṇikantham -baiḍālikarṇikanthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria