Declension table of ?bahvapatya

Deva

NeuterSingularDualPlural
Nominativebahvapatyam bahvapatye bahvapatyāni
Vocativebahvapatya bahvapatye bahvapatyāni
Accusativebahvapatyam bahvapatye bahvapatyāni
Instrumentalbahvapatyena bahvapatyābhyām bahvapatyaiḥ
Dativebahvapatyāya bahvapatyābhyām bahvapatyebhyaḥ
Ablativebahvapatyāt bahvapatyābhyām bahvapatyebhyaḥ
Genitivebahvapatyasya bahvapatyayoḥ bahvapatyānām
Locativebahvapatye bahvapatyayoḥ bahvapatyeṣu

Compound bahvapatya -

Adverb -bahvapatyam -bahvapatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria