Declension table of ?bahvadhyayana

Deva

NeuterSingularDualPlural
Nominativebahvadhyayanam bahvadhyayane bahvadhyayanāni
Vocativebahvadhyayana bahvadhyayane bahvadhyayanāni
Accusativebahvadhyayanam bahvadhyayane bahvadhyayanāni
Instrumentalbahvadhyayanena bahvadhyayanābhyām bahvadhyayanaiḥ
Dativebahvadhyayanāya bahvadhyayanābhyām bahvadhyayanebhyaḥ
Ablativebahvadhyayanāt bahvadhyayanābhyām bahvadhyayanebhyaḥ
Genitivebahvadhyayanasya bahvadhyayanayoḥ bahvadhyayanānām
Locativebahvadhyayane bahvadhyayanayoḥ bahvadhyayaneṣu

Compound bahvadhyayana -

Adverb -bahvadhyayanam -bahvadhyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria