Declension table of ?bahvāśin

Deva

NeuterSingularDualPlural
Nominativebahvāśi bahvāśinī bahvāśīni
Vocativebahvāśin bahvāśi bahvāśinī bahvāśīni
Accusativebahvāśi bahvāśinī bahvāśīni
Instrumentalbahvāśinā bahvāśibhyām bahvāśibhiḥ
Dativebahvāśine bahvāśibhyām bahvāśibhyaḥ
Ablativebahvāśinaḥ bahvāśibhyām bahvāśibhyaḥ
Genitivebahvāśinaḥ bahvāśinoḥ bahvāśinām
Locativebahvāśini bahvāśinoḥ bahvāśiṣu

Compound bahvāśi -

Adverb -bahvāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria