Declension table of ?bahvāścaryamaya

Deva

NeuterSingularDualPlural
Nominativebahvāścaryamayam bahvāścaryamaye bahvāścaryamayāṇi
Vocativebahvāścaryamaya bahvāścaryamaye bahvāścaryamayāṇi
Accusativebahvāścaryamayam bahvāścaryamaye bahvāścaryamayāṇi
Instrumentalbahvāścaryamayeṇa bahvāścaryamayābhyām bahvāścaryamayaiḥ
Dativebahvāścaryamayāya bahvāścaryamayābhyām bahvāścaryamayebhyaḥ
Ablativebahvāścaryamayāt bahvāścaryamayābhyām bahvāścaryamayebhyaḥ
Genitivebahvāścaryamayasya bahvāścaryamayayoḥ bahvāścaryamayāṇām
Locativebahvāścaryamaye bahvāścaryamayayoḥ bahvāścaryamayeṣu

Compound bahvāścaryamaya -

Adverb -bahvāścaryamayam -bahvāścaryamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria