Declension table of ?bahuśruti

Deva

FeminineSingularDualPlural
Nominativebahuśrutiḥ bahuśrutī bahuśrutayaḥ
Vocativebahuśrute bahuśrutī bahuśrutayaḥ
Accusativebahuśrutim bahuśrutī bahuśrutīḥ
Instrumentalbahuśrutyā bahuśrutibhyām bahuśrutibhiḥ
Dativebahuśrutyai bahuśrutaye bahuśrutibhyām bahuśrutibhyaḥ
Ablativebahuśrutyāḥ bahuśruteḥ bahuśrutibhyām bahuśrutibhyaḥ
Genitivebahuśrutyāḥ bahuśruteḥ bahuśrutyoḥ bahuśrutīnām
Locativebahuśrutyām bahuśrutau bahuśrutyoḥ bahuśrutiṣu

Compound bahuśruti -

Adverb -bahuśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria