Declension table of ?bahuśākhinī

Deva

FeminineSingularDualPlural
Nominativebahuśākhinī bahuśākhinyau bahuśākhinyaḥ
Vocativebahuśākhini bahuśākhinyau bahuśākhinyaḥ
Accusativebahuśākhinīm bahuśākhinyau bahuśākhinīḥ
Instrumentalbahuśākhinyā bahuśākhinībhyām bahuśākhinībhiḥ
Dativebahuśākhinyai bahuśākhinībhyām bahuśākhinībhyaḥ
Ablativebahuśākhinyāḥ bahuśākhinībhyām bahuśākhinībhyaḥ
Genitivebahuśākhinyāḥ bahuśākhinyoḥ bahuśākhinīnām
Locativebahuśākhinyām bahuśākhinyoḥ bahuśākhinīṣu

Compound bahuśākhini - bahuśākhinī -

Adverb -bahuśākhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria