Declension table of ?bahuvistara

Deva

MasculineSingularDualPlural
Nominativebahuvistaraḥ bahuvistarau bahuvistarāḥ
Vocativebahuvistara bahuvistarau bahuvistarāḥ
Accusativebahuvistaram bahuvistarau bahuvistarān
Instrumentalbahuvistareṇa bahuvistarābhyām bahuvistaraiḥ bahuvistarebhiḥ
Dativebahuvistarāya bahuvistarābhyām bahuvistarebhyaḥ
Ablativebahuvistarāt bahuvistarābhyām bahuvistarebhyaḥ
Genitivebahuvistarasya bahuvistarayoḥ bahuvistarāṇām
Locativebahuvistare bahuvistarayoḥ bahuvistareṣu

Compound bahuvistara -

Adverb -bahuvistaram -bahuvistarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria