Declension table of ?bahuvikrama

Deva

NeuterSingularDualPlural
Nominativebahuvikramam bahuvikrame bahuvikramāṇi
Vocativebahuvikrama bahuvikrame bahuvikramāṇi
Accusativebahuvikramam bahuvikrame bahuvikramāṇi
Instrumentalbahuvikrameṇa bahuvikramābhyām bahuvikramaiḥ
Dativebahuvikramāya bahuvikramābhyām bahuvikramebhyaḥ
Ablativebahuvikramāt bahuvikramābhyām bahuvikramebhyaḥ
Genitivebahuvikramasya bahuvikramayoḥ bahuvikramāṇām
Locativebahuvikrame bahuvikramayoḥ bahuvikrameṣu

Compound bahuvikrama -

Adverb -bahuvikramam -bahuvikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria