Declension table of ?bahuvikrama

Deva

MasculineSingularDualPlural
Nominativebahuvikramaḥ bahuvikramau bahuvikramāḥ
Vocativebahuvikrama bahuvikramau bahuvikramāḥ
Accusativebahuvikramam bahuvikramau bahuvikramān
Instrumentalbahuvikrameṇa bahuvikramābhyām bahuvikramaiḥ bahuvikramebhiḥ
Dativebahuvikramāya bahuvikramābhyām bahuvikramebhyaḥ
Ablativebahuvikramāt bahuvikramābhyām bahuvikramebhyaḥ
Genitivebahuvikramasya bahuvikramayoḥ bahuvikramāṇām
Locativebahuvikrame bahuvikramayoḥ bahuvikrameṣu

Compound bahuvikrama -

Adverb -bahuvikramam -bahuvikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria