Declension table of ?bahuvighnatā

Deva

FeminineSingularDualPlural
Nominativebahuvighnatā bahuvighnate bahuvighnatāḥ
Vocativebahuvighnate bahuvighnate bahuvighnatāḥ
Accusativebahuvighnatām bahuvighnate bahuvighnatāḥ
Instrumentalbahuvighnatayā bahuvighnatābhyām bahuvighnatābhiḥ
Dativebahuvighnatāyai bahuvighnatābhyām bahuvighnatābhyaḥ
Ablativebahuvighnatāyāḥ bahuvighnatābhyām bahuvighnatābhyaḥ
Genitivebahuvighnatāyāḥ bahuvighnatayoḥ bahuvighnatānām
Locativebahuvighnatāyām bahuvighnatayoḥ bahuvighnatāsu

Adverb -bahuvighnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria