Declension table of ?bahuvighna

Deva

MasculineSingularDualPlural
Nominativebahuvighnaḥ bahuvighnau bahuvighnāḥ
Vocativebahuvighna bahuvighnau bahuvighnāḥ
Accusativebahuvighnam bahuvighnau bahuvighnān
Instrumentalbahuvighnena bahuvighnābhyām bahuvighnaiḥ bahuvighnebhiḥ
Dativebahuvighnāya bahuvighnābhyām bahuvighnebhyaḥ
Ablativebahuvighnāt bahuvighnābhyām bahuvighnebhyaḥ
Genitivebahuvighnasya bahuvighnayoḥ bahuvighnānām
Locativebahuvighne bahuvighnayoḥ bahuvighneṣu

Compound bahuvighna -

Adverb -bahuvighnam -bahuvighnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria