Declension table of ?bahuvarṣasahasrin

Deva

NeuterSingularDualPlural
Nominativebahuvarṣasahasri bahuvarṣasahasriṇī bahuvarṣasahasrīṇi
Vocativebahuvarṣasahasrin bahuvarṣasahasri bahuvarṣasahasriṇī bahuvarṣasahasrīṇi
Accusativebahuvarṣasahasri bahuvarṣasahasriṇī bahuvarṣasahasrīṇi
Instrumentalbahuvarṣasahasriṇā bahuvarṣasahasribhyām bahuvarṣasahasribhiḥ
Dativebahuvarṣasahasriṇe bahuvarṣasahasribhyām bahuvarṣasahasribhyaḥ
Ablativebahuvarṣasahasriṇaḥ bahuvarṣasahasribhyām bahuvarṣasahasribhyaḥ
Genitivebahuvarṣasahasriṇaḥ bahuvarṣasahasriṇoḥ bahuvarṣasahasriṇām
Locativebahuvarṣasahasriṇi bahuvarṣasahasriṇoḥ bahuvarṣasahasriṣu

Compound bahuvarṣasahasri -

Adverb -bahuvarṣasahasri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria