Declension table of ?bahuvāraka

Deva

MasculineSingularDualPlural
Nominativebahuvārakaḥ bahuvārakau bahuvārakāḥ
Vocativebahuvāraka bahuvārakau bahuvārakāḥ
Accusativebahuvārakam bahuvārakau bahuvārakān
Instrumentalbahuvārakeṇa bahuvārakābhyām bahuvārakaiḥ bahuvārakebhiḥ
Dativebahuvārakāya bahuvārakābhyām bahuvārakebhyaḥ
Ablativebahuvārakāt bahuvārakābhyām bahuvārakebhyaḥ
Genitivebahuvārakasya bahuvārakayoḥ bahuvārakāṇām
Locativebahuvārake bahuvārakayoḥ bahuvārakeṣu

Compound bahuvāraka -

Adverb -bahuvārakam -bahuvārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria