Declension table of ?bahuvādin

Deva

NeuterSingularDualPlural
Nominativebahuvādi bahuvādinī bahuvādīni
Vocativebahuvādin bahuvādi bahuvādinī bahuvādīni
Accusativebahuvādi bahuvādinī bahuvādīni
Instrumentalbahuvādinā bahuvādibhyām bahuvādibhiḥ
Dativebahuvādine bahuvādibhyām bahuvādibhyaḥ
Ablativebahuvādinaḥ bahuvādibhyām bahuvādibhyaḥ
Genitivebahuvādinaḥ bahuvādinoḥ bahuvādinām
Locativebahuvādini bahuvādinoḥ bahuvādiṣu

Compound bahuvādi -

Adverb -bahuvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria