Declension table of ?bahūdaka

Deva

NeuterSingularDualPlural
Nominativebahūdakam bahūdake bahūdakāni
Vocativebahūdaka bahūdake bahūdakāni
Accusativebahūdakam bahūdake bahūdakāni
Instrumentalbahūdakena bahūdakābhyām bahūdakaiḥ
Dativebahūdakāya bahūdakābhyām bahūdakebhyaḥ
Ablativebahūdakāt bahūdakābhyām bahūdakebhyaḥ
Genitivebahūdakasya bahūdakayoḥ bahūdakānām
Locativebahūdake bahūdakayoḥ bahūdakeṣu

Compound bahūdaka -

Adverb -bahūdakam -bahūdakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria