Declension table of ?bahutvakka

Deva

MasculineSingularDualPlural
Nominativebahutvakkaḥ bahutvakkau bahutvakkāḥ
Vocativebahutvakka bahutvakkau bahutvakkāḥ
Accusativebahutvakkam bahutvakkau bahutvakkān
Instrumentalbahutvakkena bahutvakkābhyām bahutvakkaiḥ bahutvakkebhiḥ
Dativebahutvakkāya bahutvakkābhyām bahutvakkebhyaḥ
Ablativebahutvakkāt bahutvakkābhyām bahutvakkebhyaḥ
Genitivebahutvakkasya bahutvakkayoḥ bahutvakkānām
Locativebahutvakke bahutvakkayoḥ bahutvakkeṣu

Compound bahutvakka -

Adverb -bahutvakkam -bahutvakkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria