Declension table of ?bahutṛṣṇa

Deva

NeuterSingularDualPlural
Nominativebahutṛṣṇam bahutṛṣṇe bahutṛṣṇāni
Vocativebahutṛṣṇa bahutṛṣṇe bahutṛṣṇāni
Accusativebahutṛṣṇam bahutṛṣṇe bahutṛṣṇāni
Instrumentalbahutṛṣṇena bahutṛṣṇābhyām bahutṛṣṇaiḥ
Dativebahutṛṣṇāya bahutṛṣṇābhyām bahutṛṣṇebhyaḥ
Ablativebahutṛṣṇāt bahutṛṣṇābhyām bahutṛṣṇebhyaḥ
Genitivebahutṛṣṇasya bahutṛṣṇayoḥ bahutṛṣṇānām
Locativebahutṛṣṇe bahutṛṣṇayoḥ bahutṛṣṇeṣu

Compound bahutṛṣṇa -

Adverb -bahutṛṣṇam -bahutṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria