Declension table of ?bahusvarṇalakṣamūlyā

Deva

FeminineSingularDualPlural
Nominativebahusvarṇalakṣamūlyā bahusvarṇalakṣamūlye bahusvarṇalakṣamūlyāḥ
Vocativebahusvarṇalakṣamūlye bahusvarṇalakṣamūlye bahusvarṇalakṣamūlyāḥ
Accusativebahusvarṇalakṣamūlyām bahusvarṇalakṣamūlye bahusvarṇalakṣamūlyāḥ
Instrumentalbahusvarṇalakṣamūlyayā bahusvarṇalakṣamūlyābhyām bahusvarṇalakṣamūlyābhiḥ
Dativebahusvarṇalakṣamūlyāyai bahusvarṇalakṣamūlyābhyām bahusvarṇalakṣamūlyābhyaḥ
Ablativebahusvarṇalakṣamūlyāyāḥ bahusvarṇalakṣamūlyābhyām bahusvarṇalakṣamūlyābhyaḥ
Genitivebahusvarṇalakṣamūlyāyāḥ bahusvarṇalakṣamūlyayoḥ bahusvarṇalakṣamūlyānām
Locativebahusvarṇalakṣamūlyāyām bahusvarṇalakṣamūlyayoḥ bahusvarṇalakṣamūlyāsu

Adverb -bahusvarṇalakṣamūlyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria