Declension table of ?bahusvana

Deva

MasculineSingularDualPlural
Nominativebahusvanaḥ bahusvanau bahusvanāḥ
Vocativebahusvana bahusvanau bahusvanāḥ
Accusativebahusvanam bahusvanau bahusvanān
Instrumentalbahusvanena bahusvanābhyām bahusvanaiḥ bahusvanebhiḥ
Dativebahusvanāya bahusvanābhyām bahusvanebhyaḥ
Ablativebahusvanāt bahusvanābhyām bahusvanebhyaḥ
Genitivebahusvanasya bahusvanayoḥ bahusvanānām
Locativebahusvane bahusvanayoḥ bahusvaneṣu

Compound bahusvana -

Adverb -bahusvanam -bahusvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria