Declension table of ?bahusvāmika

Deva

NeuterSingularDualPlural
Nominativebahusvāmikam bahusvāmike bahusvāmikāni
Vocativebahusvāmika bahusvāmike bahusvāmikāni
Accusativebahusvāmikam bahusvāmike bahusvāmikāni
Instrumentalbahusvāmikena bahusvāmikābhyām bahusvāmikaiḥ
Dativebahusvāmikāya bahusvāmikābhyām bahusvāmikebhyaḥ
Ablativebahusvāmikāt bahusvāmikābhyām bahusvāmikebhyaḥ
Genitivebahusvāmikasya bahusvāmikayoḥ bahusvāmikānām
Locativebahusvāmike bahusvāmikayoḥ bahusvāmikeṣu

Compound bahusvāmika -

Adverb -bahusvāmikam -bahusvāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria