Declension table of ?bahusūvarī

Deva

FeminineSingularDualPlural
Nominativebahusūvarī bahusūvaryau bahusūvaryaḥ
Vocativebahusūvari bahusūvaryau bahusūvaryaḥ
Accusativebahusūvarīm bahusūvaryau bahusūvarīḥ
Instrumentalbahusūvaryā bahusūvarībhyām bahusūvarībhiḥ
Dativebahusūvaryai bahusūvarībhyām bahusūvarībhyaḥ
Ablativebahusūvaryāḥ bahusūvarībhyām bahusūvarībhyaḥ
Genitivebahusūvaryāḥ bahusūvaryoḥ bahusūvarīṇām
Locativebahusūvaryām bahusūvaryoḥ bahusūvarīṣu

Compound bahusūvari - bahusūvarī -

Adverb -bahusūvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria