Declension table of ?bahusuta

Deva

NeuterSingularDualPlural
Nominativebahusutam bahusute bahusutāni
Vocativebahusuta bahusute bahusutāni
Accusativebahusutam bahusute bahusutāni
Instrumentalbahusutena bahusutābhyām bahusutaiḥ
Dativebahusutāya bahusutābhyām bahusutebhyaḥ
Ablativebahusutāt bahusutābhyām bahusutebhyaḥ
Genitivebahusutasya bahusutayoḥ bahusutānām
Locativebahusute bahusutayoḥ bahusuteṣu

Compound bahusuta -

Adverb -bahusutam -bahusutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria