Declension table of ?bahusādhana

Deva

NeuterSingularDualPlural
Nominativebahusādhanam bahusādhane bahusādhanāni
Vocativebahusādhana bahusādhane bahusādhanāni
Accusativebahusādhanam bahusādhane bahusādhanāni
Instrumentalbahusādhanena bahusādhanābhyām bahusādhanaiḥ
Dativebahusādhanāya bahusādhanābhyām bahusādhanebhyaḥ
Ablativebahusādhanāt bahusādhanābhyām bahusādhanebhyaḥ
Genitivebahusādhanasya bahusādhanayoḥ bahusādhanānām
Locativebahusādhane bahusādhanayoḥ bahusādhaneṣu

Compound bahusādhana -

Adverb -bahusādhanam -bahusādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria