Declension table of ?bahusādhāraṇa

Deva

NeuterSingularDualPlural
Nominativebahusādhāraṇam bahusādhāraṇe bahusādhāraṇāni
Vocativebahusādhāraṇa bahusādhāraṇe bahusādhāraṇāni
Accusativebahusādhāraṇam bahusādhāraṇe bahusādhāraṇāni
Instrumentalbahusādhāraṇena bahusādhāraṇābhyām bahusādhāraṇaiḥ
Dativebahusādhāraṇāya bahusādhāraṇābhyām bahusādhāraṇebhyaḥ
Ablativebahusādhāraṇāt bahusādhāraṇābhyām bahusādhāraṇebhyaḥ
Genitivebahusādhāraṇasya bahusādhāraṇayoḥ bahusādhāraṇānām
Locativebahusādhāraṇe bahusādhāraṇayoḥ bahusādhāraṇeṣu

Compound bahusādhāraṇa -

Adverb -bahusādhāraṇam -bahusādhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria