Declension table of ?bahusaṃsthitā

Deva

FeminineSingularDualPlural
Nominativebahusaṃsthitā bahusaṃsthite bahusaṃsthitāḥ
Vocativebahusaṃsthite bahusaṃsthite bahusaṃsthitāḥ
Accusativebahusaṃsthitām bahusaṃsthite bahusaṃsthitāḥ
Instrumentalbahusaṃsthitayā bahusaṃsthitābhyām bahusaṃsthitābhiḥ
Dativebahusaṃsthitāyai bahusaṃsthitābhyām bahusaṃsthitābhyaḥ
Ablativebahusaṃsthitāyāḥ bahusaṃsthitābhyām bahusaṃsthitābhyaḥ
Genitivebahusaṃsthitāyāḥ bahusaṃsthitayoḥ bahusaṃsthitānām
Locativebahusaṃsthitāyām bahusaṃsthitayoḥ bahusaṃsthitāsu

Adverb -bahusaṃsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria