Declension table of ?bahusaṅkhyākā

Deva

FeminineSingularDualPlural
Nominativebahusaṅkhyākā bahusaṅkhyāke bahusaṅkhyākāḥ
Vocativebahusaṅkhyāke bahusaṅkhyāke bahusaṅkhyākāḥ
Accusativebahusaṅkhyākām bahusaṅkhyāke bahusaṅkhyākāḥ
Instrumentalbahusaṅkhyākayā bahusaṅkhyākābhyām bahusaṅkhyākābhiḥ
Dativebahusaṅkhyākāyai bahusaṅkhyākābhyām bahusaṅkhyākābhyaḥ
Ablativebahusaṅkhyākāyāḥ bahusaṅkhyākābhyām bahusaṅkhyākābhyaḥ
Genitivebahusaṅkhyākāyāḥ bahusaṅkhyākayoḥ bahusaṅkhyākānām
Locativebahusaṅkhyākāyām bahusaṅkhyākayoḥ bahusaṅkhyākāsu

Adverb -bahusaṅkhyākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria