Declension table of ?bahurūpiṇī

Deva

FeminineSingularDualPlural
Nominativebahurūpiṇī bahurūpiṇyau bahurūpiṇyaḥ
Vocativebahurūpiṇi bahurūpiṇyau bahurūpiṇyaḥ
Accusativebahurūpiṇīm bahurūpiṇyau bahurūpiṇīḥ
Instrumentalbahurūpiṇyā bahurūpiṇībhyām bahurūpiṇībhiḥ
Dativebahurūpiṇyai bahurūpiṇībhyām bahurūpiṇībhyaḥ
Ablativebahurūpiṇyāḥ bahurūpiṇībhyām bahurūpiṇībhyaḥ
Genitivebahurūpiṇyāḥ bahurūpiṇyoḥ bahurūpiṇīnām
Locativebahurūpiṇyām bahurūpiṇyoḥ bahurūpiṇīṣu

Compound bahurūpiṇi - bahurūpiṇī -

Adverb -bahurūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria