Declension table of ?bahuripu

Deva

MasculineSingularDualPlural
Nominativebahuripuḥ bahuripū bahuripavaḥ
Vocativebahuripo bahuripū bahuripavaḥ
Accusativebahuripum bahuripū bahuripūn
Instrumentalbahuripuṇā bahuripubhyām bahuripubhiḥ
Dativebahuripave bahuripubhyām bahuripubhyaḥ
Ablativebahuripoḥ bahuripubhyām bahuripubhyaḥ
Genitivebahuripoḥ bahuripvoḥ bahuripūṇām
Locativebahuripau bahuripvoḥ bahuripuṣu

Compound bahuripu -

Adverb -bahuripu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria