Declension table of ?bahurandhrikā

Deva

FeminineSingularDualPlural
Nominativebahurandhrikā bahurandhrike bahurandhrikāḥ
Vocativebahurandhrike bahurandhrike bahurandhrikāḥ
Accusativebahurandhrikām bahurandhrike bahurandhrikāḥ
Instrumentalbahurandhrikayā bahurandhrikābhyām bahurandhrikābhiḥ
Dativebahurandhrikāyai bahurandhrikābhyām bahurandhrikābhyaḥ
Ablativebahurandhrikāyāḥ bahurandhrikābhyām bahurandhrikābhyaḥ
Genitivebahurandhrikāyāḥ bahurandhrikayoḥ bahurandhrikāṇām
Locativebahurandhrikāyām bahurandhrikayoḥ bahurandhrikāsu

Adverb -bahurandhrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria